
«Дамодараштакам». Шримати Бхакти Лалита Деви Даси. 2013 год. Чиангмай, Таиланд. Месяц Картика
Russian
Ш́рӣ Ш́рӣ Да̄модара̄ш̣т̣акам
нама̄мӣш́варам̇ саччида̄нанда рӯпам̇
ласат-кун̣д̣алам̇ гокуле бхра̄джама̄нам
йаш́ода̄-бхийолӯкхала̄д дха̄вама̄нам̇
пара̄мр̣ш̣т̣ам атйам̇ тато друтйа гопйа̄
рудантам̇ мухур нетра-йугмам̇ мр̣джантам̇
кара̄мбходжа-йугмена са̄тан̇ка-нетрам
мухух̣ ш́ва̄са-кампа-трирекха̄н̇ка-кан̣т̣ха-
стхита-граива да̄модарам̇ бхакти-баддхам
итӣдр̣к сва-лӣла̄бхир а̄нанда-кун̣д̣е
сва-гхош̣ам̇ нимаджжантам а̄кхйа̄пайантам̇
тадӣйеш̣ита-джн̃еш̣у бхактаир джитатвам̇
пунах̣ прематас там̇ ш́ата̄вр̣тти ванде
варам̇ дева мокш̣ам̇ на мокш̣а̄вадхим̇ ва̄
на ча̄нйам̇ вр̣не ’хам̇ вареш́а̄д апӣха
идан те вапур на̄тха гопа̄ла-ба̄лам̇
сада̄ ме манасй а̄вира̄ста̄м̇ ким анйаих̣
идан те мукха̄мбходжам авйакта-нӣлаир
вр̣там̇ кунталаих̣ снигдха-рактаиш́ ча гопйа̄
мухуш́ чумбитам̇ бимба-ракта̄дхарам̇ ме
манасй а̄вира̄ста̄м алам̇ лакш̣а-ла̄бхаих̣
намо дева да̄модара̄нанта виш̣н̣о
прасӣда прабхо дух̣кха-джа̄ла̄бдхи-магнам̇
кр̣па̄-др̣ш̣т̣и-вр̣ш̣т̣йа̄ти-дӣнам̇ бата̄ну-
гр̣ха̄н̣еш́а ма̄м аджн̃ам эдхй акш̣и-др̣ш́йах̣
кувера̄тмаджау баддха-мӯртйаива йадват
твайа̄ мочитау бхакти-бха̄джау кр̣тау ча
татха̄ према-бхактим̇ свака̄м̇ ме прайаччха
на мокш̣е грахо ме ’сти да̄модареха
намас те ’сту да̄мне спхурад-дӣпти-дха̄мне
твадӣйодара̄йа̄тха виш́васйа дха̄мне
намо ра̄дхика̄йаи твадӣйа-прийа̄йаи
намо ’нанта-лӣла̄йа дева̄йа тубхйам
English
namāmīśvaraṁ sachchidānanda rūpaṁ
lasat-kuṇḍalaṁ gokule bhrājamānam
yaśodā-bhiyolūkhalād dhāvamānaṁ
parāmṛṣṭam atyaṁ tato drutya gopyā
rudantaṁ muhur netra-yugmaṁ mṛjantaṁ
karāmbhoja-yugmena sātaṅka-netram
muhuḥ śvāsa-kampa-trirekhāṅka-kaṇṭha-
sthita-graiva dāmodaraṁ bhakti-baddham
itīdṛk sva-līlābhir ānanda-kuṇḍe
sva-ghoṣaṁ nimajjantam ākhyāpayantaṁ
tadīyeṣita-jñeṣu bhaktair jitatvaṁ
punaḥ prematas taṁ śatāvṛtti vande
varaṁ deva mokṣaṁ na mokṣāvadhiṁ vā
na chānyaṁ vṛṇe ’haṁ vareśād apīha
idan te vapur nātha gopāla-bālaṁ
sadā me manasy āvirāstāṁ kim anyaiḥ
idan te mukhāmbhojam avyakta-nīlair
vṛtaṁ kuntalaiḥ snigdha-raktaiś cha gopyā
muhuś chumbitaṁ bimba-raktādharaṁ me
manasy āvirāstām alaṁ lakṣa-lābhaiḥ
namo deva dāmodarānanta viṣṇo
prasīda prabho duḥkha-jālābdhi-magnaṁ
kṛpā-dṛṣṭi-vṛṣṭyāti-dīnaṁ batānu-
gṛhāṇeśa mām ajñam edhy akṣi-dṛśyaḥ
kuverātmajau baddha-mūrtyaiva yadvat
tvayā mochitau bhakti-bhājau kṛtau cha
tathā prema-bhaktiṁ svakāṁ me prayacha
na mokṣe graho me ’sti dāmodareha
namas te ’stu dāmne sphurad-dīpti-dhāmne
tvadīyodarāyātha viśvasya dhāmne
namo rādhikāyai tvadīya-priyāyai
namo ’nanta-līlāya devāya tubhyam
Наверх