
“Rama-navami.” Srila B. S. Govinda Dev-Goswami Maharaj. 28 March 2007. Navadwip Dham, India
English
https://absolutesweetness.org/2021/12/13/13th-december-2021/
Some slokas from this lecture:
gurv-arthe tyakta-rājyo vyacharad anuvanaṁ padma-padbhyāṁ priyāyāḥ
pāṇi-sparśākṣamābhyāṁ mṛjita-patha-rujo yo harīndrānujābhyām
vairūpyāch chhūrpaṇakhyāḥ priya-viraha-ruṣāropita-bhrū-vijṛmbha-
trastābdhir baddha-setuḥ khala-dava-dahanaḥ kosalendro ’vatān naḥ
(ŚB: 9.10.4)
rāmaṁ rājīva-lochanaṁ raghu-varaṁ sīta-patiṁ sundaraṁ
kākuthsaṁ karuṇāmayaṁ guṇa-nidhiṁ vipra-priyaṁ dhārmikam
rājendraṁ satya-sandhaṁ daśaratha-tanayaṁ śyāmalaṁ śānta-mūrtim
vande lokābhirāmaṁ raghu-kula-tilakaṁ rāghavam rāvaṇārim
(pranam-mantra for Sri Ramachandra—previously published in Sri Gaudiya Darshan)
sadopāsyaḥ śrīmān dhṛta-manuja-kāyaiḥ praṇayitāṁ
vahadbhir gīr-vāṇair giriśa-parameṣṭhi-prabhṛtibhiḥ
sva-bhaktebhyaḥ śuddhāṁ nija-bhajana-mudrām upadiśan
sa chaitanyaḥ kiṁ me punar api dṛśor yāsyati padam
(Prathama Śrī Caitanyāṣṭaka: 1, from the Stava-mālā of Śrīla Rūpa Gosvāmī)

Наверх